A 1395-26 Kārttikamāhātmya

Template:IP

Manuscript culture infobox

Filmed in: A 1395/26
Title: Kārttikamāhātmya
Dimensions: 23.1 x 9.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3468
Remarks:


Reel No. A 1395/26

Inventory No. 96203

Title Kārttikamāhātmya

Remarks

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete and undamaged

Size 23.1 x 9.7 cm

Binding Hole

Folios 6

Lines per Folio 9

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 6/3468

Manuscript Features

Excerpts

Beginning

///sarvvaṃ prakuryyātriguṇapramāṇa,
mavyasthitasyāpy atha dīparājaḥ ||
daleṣu śibhārtham atīva kuryyā,
manorathaṃ prāpya palabdha ye ca ||
dhaṃṭḥāṣṭhakaṃ laṃvitapuṣpadāma, sarpastraśobhānvitamatrapaścāt |
saṃśodhyabhūmiṃ tvathagomayena, sa candanāktena jalena liptvā ||
aneka parṣṇe rathamaṇḍalas tu, kṛtvā ṣṭhapatraṃ kamalapramāṇaṃ ||
phalāni mūlāni tathe javaṃ ca, lājādadhīkṣīramadthānnapānaṃ ||
nānāvidhaaṃ bhakṣaviśeṣaṇaṃ ca, sanṛtyagītaṃ madhuraṃ ca vādyaṃ |
nivedya dharmāya harāya bhūmau, dāmodarāyāpy aśvadharma rājñe |
prajāpatibhyas tvathasapitṛbhyaḥ pretebhya evāndhatam āsthitebhyaḥ || (fol. 2r1–6)

End

kṛteti karmam ajñānā, dajñānā dapyanāśanaṃ ||
kartavyam avyapachinna, smard bhir madhūdana(!) ||
pulastya uvāca ||
nārakās ted vacaḥ śṛutvā, tamūcūrati duḥkhitāḥ |
kṣutkāmakaṇṭḥātṛt tāpa, parisphaṭitatālukāḥ ||
bho bho sādho kṛtaṃ karmma, yadasmāmis tad ucyatāṃ |
narakasye vipākoyaṃ, bhujyataṃ yasya dāruṇaḥ |
|| diṅkarā ūcuḥ ||
yusma/// (fol. 7v4–5)

Colophon

iti kārttikamāhātmye dīpapradānādhyāyaḥ samāptam iti || (fol. 4r4–5)

Microfilm Details

Reel No. A 1395/26

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 08-04-2004