A 1395-26 Kārttikamāhātmya
Manuscript culture infobox
Filmed in: A 1395/26
Title: Kārttikamāhātmya
Dimensions: 23.1 x 9.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3468
Remarks:
Reel No. A 1395/26
Inventory No. 96203
Title Kārttikamāhātmya
Remarks
Author
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete and undamaged
Size 23.1 x 9.7 cm
Binding Hole
Folios 6
Lines per Folio 9
Foliation figures in both margins of the verso
Place of Deposit NAK
Accession No. 6/3468
Manuscript Features
Excerpts
Beginning
///sarvvaṃ prakuryyātriguṇapramāṇa,
mavyasthitasyāpy atha dīparājaḥ ||
daleṣu śibhārtham atīva kuryyā,
manorathaṃ prāpya palabdha ye ca ||
dhaṃṭḥāṣṭhakaṃ laṃvitapuṣpadāma, sarpastraśobhānvitamatrapaścāt |
saṃśodhyabhūmiṃ tvathagomayena, sa candanāktena jalena liptvā ||
aneka parṣṇe rathamaṇḍalas tu, kṛtvā ṣṭhapatraṃ kamalapramāṇaṃ ||
phalāni mūlāni tathe javaṃ ca, lājādadhīkṣīramadthānnapānaṃ ||
nānāvidhaaṃ bhakṣaviśeṣaṇaṃ ca, sanṛtyagītaṃ madhuraṃ ca vādyaṃ |
nivedya dharmāya harāya bhūmau, dāmodarāyāpy aśvadharma rājñe |
prajāpatibhyas tvathasapitṛbhyaḥ pretebhya evāndhatam āsthitebhyaḥ || (fol. 2r1–6)
End
kṛteti karmam ajñānā, dajñānā dapyanāśanaṃ ||
kartavyam avyapachinna, smard bhir madhūdana(!) ||
pulastya uvāca ||
nārakās ted vacaḥ śṛutvā, tamūcūrati duḥkhitāḥ |
kṣutkāmakaṇṭḥātṛt tāpa, parisphaṭitatālukāḥ ||
bho bho sādho kṛtaṃ karmma, yadasmāmis tad ucyatāṃ |
narakasye vipākoyaṃ, bhujyataṃ yasya dāruṇaḥ |
|| diṅkarā ūcuḥ ||
yusma/// (fol. 7v4–5)
Colophon
iti kārttikamāhātmye dīpapradānādhyāyaḥ samāptam iti || (fol. 4r4–5)
Microfilm Details
Reel No. A 1395/26
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 08-04-2004